चित् धातुरूपाणि - चितीँ सञ्ज्ञाने - भ्वादिः - कर्तरि प्रयोगः लृट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
चेतिष्यति
चेतिष्यतः
चेतिष्यन्ति
मध्यम
चेतिष्यसि
चेतिष्यथः
चेतिष्यथ
उत्तम
चेतिष्यामि
चेतिष्यावः
चेतिष्यामः