चित् धातुरूपाणि - चितीँ सञ्ज्ञाने - भ्वादिः - कर्तरि प्रयोगः लृङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अचेतिष्यत् / अचेतिष्यद्
अचेतिष्यताम्
अचेतिष्यन्
मध्यम
अचेतिष्यः
अचेतिष्यतम्
अचेतिष्यत
उत्तम
अचेतिष्यम्
अचेतिष्याव
अचेतिष्याम