चित् धातुरूपाणि - चितीँ सञ्ज्ञाने - भ्वादिः - कर्तरि प्रयोगः लुट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
चेतिता
चेतितारौ
चेतितारः
मध्यम
चेतितासि
चेतितास्थः
चेतितास्थ
उत्तम
चेतितास्मि
चेतितास्वः
चेतितास्मः