चित् धातुरूपाणि - चितीँ सञ्ज्ञाने - भ्वादिः - कर्तरि प्रयोगः लुङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अचेतीत् / अचेतीद्
अचेतिष्टाम्
अचेतिषुः
मध्यम
अचेतीः
अचेतिष्टम्
अचेतिष्ट
उत्तम
अचेतिषम्
अचेतिष्व
अचेतिष्म