चित् धातुरूपाणि - चितीँ सञ्ज्ञाने - भ्वादिः - कर्तरि प्रयोगः लिट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
चिचेत
चिचिततुः
चिचितुः
मध्यम
चिचेतिथ
चिचितथुः
चिचित
उत्तम
चिचेत
चिचितिव
चिचितिम