चित् धातुरूपाणि - चितीँ सञ्ज्ञाने - भ्वादिः - कर्तरि प्रयोगः आशीर्लिङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
चित्यात् / चित्याद्
चित्यास्ताम्
चित्यासुः
मध्यम
चित्याः
चित्यास्तम्
चित्यास्त
उत्तम
चित्यासम्
चित्यास्व
चित्यास्म