चित् धातुरूपाणि - चितँ सञ्चेतने - चुरादिः - कर्तरि प्रयोगः लोट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
चेतयताम्
चेतयेताम्
चेतयन्ताम्
मध्यम
चेतयस्व
चेतयेथाम्
चेतयध्वम्
उत्तम
चेतयै
चेतयावहै
चेतयामहै