कित् धातुरूपाणि - कितँ निवासे रोगापनयने च - भ्वादिः - कर्तरि प्रयोगः परस्मै पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
चिकित्सति / केतति
चिकित्सतः / केततः
चिकित्सन्ति / केतन्ति
मध्यम
चिकित्ससि / केतसि
चिकित्सथः / केतथः
चिकित्सथ / केतथ
उत्तम
चिकित्सामि / केतामि
चिकित्सावः / केतावः
चिकित्सामः / केतामः
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
चिकित्स / चिकेत
चिकित्सतुः / चिकिततुः
चिकित्सुः / चिकितुः
मध्यम
चिकित्सिथ / चिकेतिथ
चिकित्सथुः / चिकितथुः
चिकित्स / चिकित
उत्तम
चिकित्स / चिकेत
चिकित्सिव / चिकितिव
चिकित्सिम / चिकितिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
चिकित्सिता / केतिता
चिकित्सितारौ / केतितारौ
चिकित्सितारः / केतितारः
मध्यम
चिकित्सितासि / केतितासि
चिकित्सितास्थः / केतितास्थः
चिकित्सितास्थ / केतितास्थ
उत्तम
चिकित्सितास्मि / केतितास्मि
चिकित्सितास्वः / केतितास्वः
चिकित्सितास्मः / केतितास्मः
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
चिकित्सिष्यति / केतिष्यति
चिकित्सिष्यतः / केतिष्यतः
चिकित्सिष्यन्ति / केतिष्यन्ति
मध्यम
चिकित्सिष्यसि / केतिष्यसि
चिकित्सिष्यथः / केतिष्यथः
चिकित्सिष्यथ / केतिष्यथ
उत्तम
चिकित्सिष्यामि / केतिष्यामि
चिकित्सिष्यावः / केतिष्यावः
चिकित्सिष्यामः / केतिष्यामः
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
चिकित्सतात् / चिकित्सताद् / चिकित्सतु / केततात् / केतताद् / केततु
चिकित्सताम् / केतताम्
चिकित्सन्तु / केतन्तु
मध्यम
चिकित्सतात् / चिकित्सताद् / चिकित्स / केततात् / केतताद् / केत
चिकित्सतम् / केततम्
चिकित्सत / केतत
उत्तम
चिकित्सानि / केतानि
चिकित्साव / केताव
चिकित्साम / केताम
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अचिकित्सत् / अचिकित्सद् / अकेतत् / अकेतद्
अचिकित्सताम् / अकेतताम्
अचिकित्सन् / अकेतन्
मध्यम
अचिकित्सः / अकेतः
अचिकित्सतम् / अकेततम्
अचिकित्सत / अकेतत
उत्तम
अचिकित्सम् / अकेतम्
अचिकित्साव / अकेताव
अचिकित्साम / अकेताम
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
चिकित्सेत् / चिकित्सेद् / केतेत् / केतेद्
चिकित्सेताम् / केतेताम्
चिकित्सेयुः / केतेयुः
मध्यम
चिकित्सेः / केतेः
चिकित्सेतम् / केतेतम्
चिकित्सेत / केतेत
उत्तम
चिकित्सेयम् / केतेयम्
चिकित्सेव / केतेव
चिकित्सेम / केतेम
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
चिकित्स्यात् / चिकित्स्याद् / कित्यात् / कित्याद्
चिकित्स्यास्ताम् / कित्यास्ताम्
चिकित्स्यासुः / कित्यासुः
मध्यम
चिकित्स्याः / कित्याः
चिकित्स्यास्तम् / कित्यास्तम्
चिकित्स्यास्त / कित्यास्त
उत्तम
चिकित्स्यासम् / कित्यासम्
चिकित्स्यास्व / कित्यास्व
चिकित्स्यास्म / कित्यास्म
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अचिकित्सीत् / अचिकित्सीद् / अकेतीत् / अकेतीद्
अचिकित्सिष्टाम् / अकेतिष्टाम्
अचिकित्सिषुः / अकेतिषुः
मध्यम
अचिकित्सीः / अकेतीः
अचिकित्सिष्टम् / अकेतिष्टम्
अचिकित्सिष्ट / अकेतिष्ट
उत्तम
अचिकित्सिषम् / अकेतिषम्
अचिकित्सिष्व / अकेतिष्व
अचिकित्सिष्म / अकेतिष्म
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अचिकित्सिष्यत् / अचिकित्सिष्यद् / अकेतिष्यत् / अकेतिष्यद्
अचिकित्सिष्यताम् / अकेतिष्यताम्
अचिकित्सिष्यन् / अकेतिष्यन्
मध्यम
अचिकित्सिष्यः / अकेतिष्यः
अचिकित्सिष्यतम् / अकेतिष्यतम्
अचिकित्सिष्यत / अकेतिष्यत
उत्तम
अचिकित्सिष्यम् / अकेतिष्यम्
अचिकित्सिष्याव / अकेतिष्याव
अचिकित्सिष्याम / अकेतिष्याम