कित् धातुरूपाणि - कितँ निवासे रोगापनयने च - भ्वादिः - कर्तरि प्रयोगः विधिलिङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
चिकित्सेत् / चिकित्सेद् / केतेत् / केतेद्
चिकित्सेताम् / केतेताम्
चिकित्सेयुः / केतेयुः
मध्यम
चिकित्सेः / केतेः
चिकित्सेतम् / केतेतम्
चिकित्सेत / केतेत
उत्तम
चिकित्सेयम् / केतेयम्
चिकित्सेव / केतेव
चिकित्सेम / केतेम