कित् धातुरूपाणि - कितँ निवासे रोगापनयने च - भ्वादिः - कर्तरि प्रयोगः लोट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
चिकित्सतात् / चिकित्सताद् / चिकित्सतु / केततात् / केतताद् / केततु
चिकित्सताम् / केतताम्
चिकित्सन्तु / केतन्तु
मध्यम
चिकित्सतात् / चिकित्सताद् / चिकित्स / केततात् / केतताद् / केत
चिकित्सतम् / केततम्
चिकित्सत / केतत
उत्तम
चिकित्सानि / केतानि
चिकित्साव / केताव
चिकित्साम / केताम