कित् धातुरूपाणि - कितँ निवासे रोगापनयने च - भ्वादिः - कर्तरि प्रयोगः लट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
चिकित्सति / केतति
चिकित्सतः / केततः
चिकित्सन्ति / केतन्ति
मध्यम
चिकित्ससि / केतसि
चिकित्सथः / केतथः
चिकित्सथ / केतथ
उत्तम
चिकित्सामि / केतामि
चिकित्सावः / केतावः
चिकित्सामः / केतामः