कित् धातुरूपाणि - कितँ निवासे रोगापनयने च - भ्वादिः - कर्तरि प्रयोगः लङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अचिकित्सत् / अचिकित्सद् / अकेतत् / अकेतद्
अचिकित्सताम् / अकेतताम्
अचिकित्सन् / अकेतन्
मध्यम
अचिकित्सः / अकेतः
अचिकित्सतम् / अकेततम्
अचिकित्सत / अकेतत
उत्तम
अचिकित्सम् / अकेतम्
अचिकित्साव / अकेताव
अचिकित्साम / अकेताम