चह धातुरूपाणि - चह परिकल्कने - चुरादिः - कर्तरि प्रयोगः परस्मै पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
चहयति
चहयतः
चहयन्ति
मध्यम
चहयसि
चहयथः
चहयथ
उत्तम
चहयामि
चहयावः
चहयामः
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
चहयाञ्चकार / चहयांचकार / चहयाम्बभूव / चहयांबभूव / चहयामास
चहयाञ्चक्रतुः / चहयांचक्रतुः / चहयाम्बभूवतुः / चहयांबभूवतुः / चहयामासतुः
चहयाञ्चक्रुः / चहयांचक्रुः / चहयाम्बभूवुः / चहयांबभूवुः / चहयामासुः
मध्यम
चहयाञ्चकर्थ / चहयांचकर्थ / चहयाम्बभूविथ / चहयांबभूविथ / चहयामासिथ
चहयाञ्चक्रथुः / चहयांचक्रथुः / चहयाम्बभूवथुः / चहयांबभूवथुः / चहयामासथुः
चहयाञ्चक्र / चहयांचक्र / चहयाम्बभूव / चहयांबभूव / चहयामास
उत्तम
चहयाञ्चकर / चहयांचकर / चहयाञ्चकार / चहयांचकार / चहयाम्बभूव / चहयांबभूव / चहयामास
चहयाञ्चकृव / चहयांचकृव / चहयाम्बभूविव / चहयांबभूविव / चहयामासिव
चहयाञ्चकृम / चहयांचकृम / चहयाम्बभूविम / चहयांबभूविम / चहयामासिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
चहयिता
चहयितारौ
चहयितारः
मध्यम
चहयितासि
चहयितास्थः
चहयितास्थ
उत्तम
चहयितास्मि
चहयितास्वः
चहयितास्मः
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
चहयिष्यति
चहयिष्यतः
चहयिष्यन्ति
मध्यम
चहयिष्यसि
चहयिष्यथः
चहयिष्यथ
उत्तम
चहयिष्यामि
चहयिष्यावः
चहयिष्यामः
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
चहयतात् / चहयताद् / चहयतु
चहयताम्
चहयन्तु
मध्यम
चहयतात् / चहयताद् / चहय
चहयतम्
चहयत
उत्तम
चहयानि
चहयाव
चहयाम
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अचहयत् / अचहयद्
अचहयताम्
अचहयन्
मध्यम
अचहयः
अचहयतम्
अचहयत
उत्तम
अचहयम्
अचहयाव
अचहयाम
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
चहयेत् / चहयेद्
चहयेताम्
चहयेयुः
मध्यम
चहयेः
चहयेतम्
चहयेत
उत्तम
चहयेयम्
चहयेव
चहयेम
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
चह्यात् / चह्याद्
चह्यास्ताम्
चह्यासुः
मध्यम
चह्याः
चह्यास्तम्
चह्यास्त
उत्तम
चह्यासम्
चह्यास्व
चह्यास्म
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अचचहत् / अचचहद्
अचचहताम्
अचचहन्
मध्यम
अचचहः
अचचहतम्
अचचहत
उत्तम
अचचहम्
अचचहाव
अचचहाम
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अचहयिष्यत् / अचहयिष्यद्
अचहयिष्यताम्
अचहयिष्यन्
मध्यम
अचहयिष्यः
अचहयिष्यतम्
अचहयिष्यत
उत्तम
अचहयिष्यम्
अचहयिष्याव
अचहयिष्याम