चह धातुरूपाणि - चह परिकल्कने - चुरादिः - कर्तरि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
चहयते
चहयेते
चहयन्ते
मध्यम
चहयसे
चहयेथे
चहयध्वे
उत्तम
चहये
चहयावहे
चहयामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
चहयाञ्चक्रे / चहयांचक्रे / चहयाम्बभूव / चहयांबभूव / चहयामास
चहयाञ्चक्राते / चहयांचक्राते / चहयाम्बभूवतुः / चहयांबभूवतुः / चहयामासतुः
चहयाञ्चक्रिरे / चहयांचक्रिरे / चहयाम्बभूवुः / चहयांबभूवुः / चहयामासुः
मध्यम
चहयाञ्चकृषे / चहयांचकृषे / चहयाम्बभूविथ / चहयांबभूविथ / चहयामासिथ
चहयाञ्चक्राथे / चहयांचक्राथे / चहयाम्बभूवथुः / चहयांबभूवथुः / चहयामासथुः
चहयाञ्चकृढ्वे / चहयांचकृढ्वे / चहयाम्बभूव / चहयांबभूव / चहयामास
उत्तम
चहयाञ्चक्रे / चहयांचक्रे / चहयाम्बभूव / चहयांबभूव / चहयामास
चहयाञ्चकृवहे / चहयांचकृवहे / चहयाम्बभूविव / चहयांबभूविव / चहयामासिव
चहयाञ्चकृमहे / चहयांचकृमहे / चहयाम्बभूविम / चहयांबभूविम / चहयामासिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
चहयिता
चहयितारौ
चहयितारः
मध्यम
चहयितासे
चहयितासाथे
चहयिताध्वे
उत्तम
चहयिताहे
चहयितास्वहे
चहयितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
चहयिष्यते
चहयिष्येते
चहयिष्यन्ते
मध्यम
चहयिष्यसे
चहयिष्येथे
चहयिष्यध्वे
उत्तम
चहयिष्ये
चहयिष्यावहे
चहयिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
चहयताम्
चहयेताम्
चहयन्ताम्
मध्यम
चहयस्व
चहयेथाम्
चहयध्वम्
उत्तम
चहयै
चहयावहै
चहयामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अचहयत
अचहयेताम्
अचहयन्त
मध्यम
अचहयथाः
अचहयेथाम्
अचहयध्वम्
उत्तम
अचहये
अचहयावहि
अचहयामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
चहयेत
चहयेयाताम्
चहयेरन्
मध्यम
चहयेथाः
चहयेयाथाम्
चहयेध्वम्
उत्तम
चहयेय
चहयेवहि
चहयेमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
चहयिषीष्ट
चहयिषीयास्ताम्
चहयिषीरन्
मध्यम
चहयिषीष्ठाः
चहयिषीयास्थाम्
चहयिषीढ्वम् / चहयिषीध्वम्
उत्तम
चहयिषीय
चहयिषीवहि
चहयिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अचचहत
अचचहेताम्
अचचहन्त
मध्यम
अचचहथाः
अचचहेथाम्
अचचहध्वम्
उत्तम
अचचहे
अचचहावहि
अचचहामहि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अचहयिष्यत
अचहयिष्येताम्
अचहयिष्यन्त
मध्यम
अचहयिष्यथाः
अचहयिष्येथाम्
अचहयिष्यध्वम्
उत्तम
अचहयिष्ये
अचहयिष्यावहि
अचहयिष्यामहि