चर्च् धातुरूपाणि - चर्चँ अध्ययने - चुरादिः - कर्तरि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
चर्चयते
चर्चयेते
चर्चयन्ते
मध्यम
चर्चयसे
चर्चयेथे
चर्चयध्वे
उत्तम
चर्चये
चर्चयावहे
चर्चयामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
चर्चयाञ्चक्रे / चर्चयांचक्रे / चर्चयाम्बभूव / चर्चयांबभूव / चर्चयामास
चर्चयाञ्चक्राते / चर्चयांचक्राते / चर्चयाम्बभूवतुः / चर्चयांबभूवतुः / चर्चयामासतुः
चर्चयाञ्चक्रिरे / चर्चयांचक्रिरे / चर्चयाम्बभूवुः / चर्चयांबभूवुः / चर्चयामासुः
मध्यम
चर्चयाञ्चकृषे / चर्चयांचकृषे / चर्चयाम्बभूविथ / चर्चयांबभूविथ / चर्चयामासिथ
चर्चयाञ्चक्राथे / चर्चयांचक्राथे / चर्चयाम्बभूवथुः / चर्चयांबभूवथुः / चर्चयामासथुः
चर्चयाञ्चकृढ्वे / चर्चयांचकृढ्वे / चर्चयाम्बभूव / चर्चयांबभूव / चर्चयामास
उत्तम
चर्चयाञ्चक्रे / चर्चयांचक्रे / चर्चयाम्बभूव / चर्चयांबभूव / चर्चयामास
चर्चयाञ्चकृवहे / चर्चयांचकृवहे / चर्चयाम्बभूविव / चर्चयांबभूविव / चर्चयामासिव
चर्चयाञ्चकृमहे / चर्चयांचकृमहे / चर्चयाम्बभूविम / चर्चयांबभूविम / चर्चयामासिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
चर्चयिता
चर्चयितारौ
चर्चयितारः
मध्यम
चर्चयितासे
चर्चयितासाथे
चर्चयिताध्वे
उत्तम
चर्चयिताहे
चर्चयितास्वहे
चर्चयितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
चर्चयिष्यते
चर्चयिष्येते
चर्चयिष्यन्ते
मध्यम
चर्चयिष्यसे
चर्चयिष्येथे
चर्चयिष्यध्वे
उत्तम
चर्चयिष्ये
चर्चयिष्यावहे
चर्चयिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
चर्चयताम्
चर्चयेताम्
चर्चयन्ताम्
मध्यम
चर्चयस्व
चर्चयेथाम्
चर्चयध्वम्
उत्तम
चर्चयै
चर्चयावहै
चर्चयामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अचर्चयत
अचर्चयेताम्
अचर्चयन्त
मध्यम
अचर्चयथाः
अचर्चयेथाम्
अचर्चयध्वम्
उत्तम
अचर्चये
अचर्चयावहि
अचर्चयामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
चर्चयेत
चर्चयेयाताम्
चर्चयेरन्
मध्यम
चर्चयेथाः
चर्चयेयाथाम्
चर्चयेध्वम्
उत्तम
चर्चयेय
चर्चयेवहि
चर्चयेमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
चर्चयिषीष्ट
चर्चयिषीयास्ताम्
चर्चयिषीरन्
मध्यम
चर्चयिषीष्ठाः
चर्चयिषीयास्थाम्
चर्चयिषीढ्वम् / चर्चयिषीध्वम्
उत्तम
चर्चयिषीय
चर्चयिषीवहि
चर्चयिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अचचर्चत
अचचर्चेताम्
अचचर्चन्त
मध्यम
अचचर्चथाः
अचचर्चेथाम्
अचचर्चध्वम्
उत्तम
अचचर्चे
अचचर्चावहि
अचचर्चामहि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अचर्चयिष्यत
अचर्चयिष्येताम्
अचर्चयिष्यन्त
मध्यम
अचर्चयिष्यथाः
अचर्चयिष्येथाम्
अचर्चयिष्यध्वम्
उत्तम
अचर्चयिष्ये
अचर्चयिष्यावहि
अचर्चयिष्यामहि