चन्द् धातुरूपाणि - चदिँ आह्लादे दीप्तौ च - भ्वादिः - लिट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
चचन्द
चचन्दतुः
चचन्दुः
मध्यम
चचन्दिथ
चचन्दथुः
चचन्द
उत्तम
चचन्द
चचन्दिव
चचन्दिम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
चचन्दे
चचन्दाते
चचन्दिरे
मध्यम
चचन्दिषे
चचन्दाथे
चचन्दिध्वे
उत्तम
चचन्दे
चचन्दिवहे
चचन्दिमहे
 


सनादि प्रत्ययाः

उपसर्गाः