चक् धातुरूपाणि - चकँ तृप्तौ - भ्वादिः - लट् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
चकते
चकेते
चकन्ते
मध्यम
चकसे
चकेथे
चकध्वे
उत्तम
चके
चकावहे
चकामहे
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
चक्यते
चक्येते
चक्यन्ते
मध्यम
चक्यसे
चक्येथे
चक्यध्वे
उत्तम
चक्ये
चक्यावहे
चक्यामहे
 


सनादि प्रत्ययाः

उपसर्गाः