चक् धातुरूपाणि - चकँ तृप्तौ - भ्वादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
चक्यते
चक्येते
चक्यन्ते
मध्यम
चक्यसे
चक्येथे
चक्यध्वे
उत्तम
चक्ये
चक्यावहे
चक्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
चेके
चेकाते
चेकिरे
मध्यम
चेकिषे
चेकाथे
चेकिध्वे
उत्तम
चेके
चेकिवहे
चेकिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
चकिता
चकितारौ
चकितारः
मध्यम
चकितासे
चकितासाथे
चकिताध्वे
उत्तम
चकिताहे
चकितास्वहे
चकितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
चकिष्यते
चकिष्येते
चकिष्यन्ते
मध्यम
चकिष्यसे
चकिष्येथे
चकिष्यध्वे
उत्तम
चकिष्ये
चकिष्यावहे
चकिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
चक्यताम्
चक्येताम्
चक्यन्ताम्
मध्यम
चक्यस्व
चक्येथाम्
चक्यध्वम्
उत्तम
चक्यै
चक्यावहै
चक्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अचक्यत
अचक्येताम्
अचक्यन्त
मध्यम
अचक्यथाः
अचक्येथाम्
अचक्यध्वम्
उत्तम
अचक्ये
अचक्यावहि
अचक्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
चक्येत
चक्येयाताम्
चक्येरन्
मध्यम
चक्येथाः
चक्येयाथाम्
चक्येध्वम्
उत्तम
चक्येय
चक्येवहि
चक्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
चकिषीष्ट
चकिषीयास्ताम्
चकिषीरन्
मध्यम
चकिषीष्ठाः
चकिषीयास्थाम्
चकिषीध्वम्
उत्तम
चकिषीय
चकिषीवहि
चकिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अचाकि
अचकिषाताम्
अचकिषत
मध्यम
अचकिष्ठाः
अचकिषाथाम्
अचकिढ्वम्
उत्तम
अचकिषि
अचकिष्वहि
अचकिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अचकिष्यत
अचकिष्येताम्
अचकिष्यन्त
मध्यम
अचकिष्यथाः
अचकिष्येथाम्
अचकिष्यध्वम्
उत्तम
अचकिष्ये
अचकिष्यावहि
अचकिष्यामहि