चक् धातुरूपाणि - चकँ तृप्तौ - भ्वादिः - कर्मणि प्रयोगः विधिलिङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
चक्येत
चक्येयाताम्
चक्येरन्
मध्यम
चक्येथाः
चक्येयाथाम्
चक्येध्वम्
उत्तम
चक्येय
चक्येवहि
चक्येमहि