चक्ष् धातुरूपाणि - चक्षिँङ् व्यक्तायां वाचि अयं दर्शनेऽपि - अदादिः - कर्तरि प्रयोगः लुट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
ख्याता / क्शाता
ख्यातारौ / क्शातारौ
ख्यातारः / क्शातारः
मध्यम
ख्यातासे / क्शातासे
ख्यातासाथे / क्शातासाथे
ख्याताध्वे / क्शाताध्वे
उत्तम
ख्याताहे / क्शाताहे
ख्यातास्वहे / क्शातास्वहे
ख्यातास्महे / क्शातास्महे