चक्ष् धातुरूपाणि - चक्षिँङ् व्यक्तायां वाचि अयं दर्शनेऽपि - अदादिः - कर्तरि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
ख्येषीष्ट / ख्यासीष्ट / क्शेषीष्ट / क्शासीष्ट
ख्येषीयास्ताम् / ख्यासीयास्ताम् / क्शेषीयास्ताम् / क्शासीयास्ताम्
ख्येषीरन् / ख्यासीरन् / क्शेषीरन् / क्शासीरन्
मध्यम
ख्येषीष्ठाः / ख्यासीष्ठाः / क्शेषीष्ठाः / क्शासीष्ठाः
ख्येषीयास्थाम् / ख्यासीयास्थाम् / क्शेषीयास्थाम् / क्शासीयास्थाम्
ख्येषीढ्वम् / ख्यासीध्वम् / क्शेषीढ्वम् / क्शासीध्वम्
उत्तम
ख्येषीय / ख्यासीय / क्शेषीय / क्शासीय
ख्येषीवहि / ख्यासीवहि / क्शेषीवहि / क्शासीवहि
ख्येषीमहि / ख्यासीमहि / क्शेषीमहि / क्शासीमहि