घ्रा धातुरूपाणि

घ्रा गन्धोपादाने घ्राणे - भ्वादिः - कर्तरि प्रयोगः परस्मै पदम्

 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
जिघ्रति
जिघ्रतः
जिघ्रन्ति
मध्यम
जिघ्रसि
जिघ्रथः
जिघ्रथ
उत्तम
जिघ्रामि
जिघ्रावः
जिघ्रामः
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
जघ्रौ
जघ्रतुः
जघ्रुः
मध्यम
जघ्रिथ / जघ्राथ
जघ्रथुः
जघ्र
उत्तम
जघ्रौ
जघ्रिव
जघ्रिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
घ्राता
घ्रातारौ
घ्रातारः
मध्यम
घ्रातासि
घ्रातास्थः
घ्रातास्थ
उत्तम
घ्रातास्मि
घ्रातास्वः
घ्रातास्मः
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
घ्रास्यति
घ्रास्यतः
घ्रास्यन्ति
मध्यम
घ्रास्यसि
घ्रास्यथः
घ्रास्यथ
उत्तम
घ्रास्यामि
घ्रास्यावः
घ्रास्यामः
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
जिघ्रतात् / जिघ्रताद् / जिघ्रतु
जिघ्रताम्
जिघ्रन्तु
मध्यम
जिघ्रतात् / जिघ्रताद् / जिघ्र
जिघ्रतम्
जिघ्रत
उत्तम
जिघ्राणि
जिघ्राव
जिघ्राम
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अजिघ्रत् / अजिघ्रद्
अजिघ्रताम्
अजिघ्रन्
मध्यम
अजिघ्रः
अजिघ्रतम्
अजिघ्रत
उत्तम
अजिघ्रम्
अजिघ्राव
अजिघ्राम
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
जिघ्रेत् / जिघ्रेद्
जिघ्रेताम्
जिघ्रेयुः
मध्यम
जिघ्रेः
जिघ्रेतम्
जिघ्रेत
उत्तम
जिघ्रेयम्
जिघ्रेव
जिघ्रेम
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
घ्रेयात् / घ्रेयाद् / घ्रायात् / घ्रायाद्
घ्रेयास्ताम् / घ्रायास्ताम्
घ्रेयासुः / घ्रायासुः
मध्यम
घ्रेयाः / घ्रायाः
घ्रेयास्तम् / घ्रायास्तम्
घ्रेयास्त / घ्रायास्त
उत्तम
घ्रेयासम् / घ्रायासम्
घ्रेयास्व / घ्रायास्व
घ्रेयास्म / घ्रायास्म
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अघ्रात् / अघ्राद् / अघ्रासीत् / अघ्रासीद्
अघ्राताम् / अघ्रासिष्टाम्
अघ्रुः / अघ्रासिषुः
मध्यम
अघ्राः / अघ्रासीः
अघ्रातम् / अघ्रासिष्टम्
अघ्रात / अघ्रासिष्ट
उत्तम
अघ्राम् / अघ्रासिषम्
अघ्राव / अघ्रासिष्व
अघ्राम / अघ्रासिष्म
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अघ्रास्यत् / अघ्रास्यद्
अघ्रास्यताम्
अघ्रास्यन्
मध्यम
अघ्रास्यः
अघ्रास्यतम्
अघ्रास्यत
उत्तम
अघ्रास्यम्
अघ्रास्याव
अघ्रास्याम