घृ धातुरूपाणि - घृ प्रस्रवणे स्रावण इत्येके - चुरादिः - कर्तरि प्रयोगः परस्मै पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
घारयति
घारयतः
घारयन्ति
मध्यम
घारयसि
घारयथः
घारयथ
उत्तम
घारयामि
घारयावः
घारयामः
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
घारयाञ्चकार / घारयांचकार / घारयाम्बभूव / घारयांबभूव / घारयामास
घारयाञ्चक्रतुः / घारयांचक्रतुः / घारयाम्बभूवतुः / घारयांबभूवतुः / घारयामासतुः
घारयाञ्चक्रुः / घारयांचक्रुः / घारयाम्बभूवुः / घारयांबभूवुः / घारयामासुः
मध्यम
घारयाञ्चकर्थ / घारयांचकर्थ / घारयाम्बभूविथ / घारयांबभूविथ / घारयामासिथ
घारयाञ्चक्रथुः / घारयांचक्रथुः / घारयाम्बभूवथुः / घारयांबभूवथुः / घारयामासथुः
घारयाञ्चक्र / घारयांचक्र / घारयाम्बभूव / घारयांबभूव / घारयामास
उत्तम
घारयाञ्चकर / घारयांचकर / घारयाञ्चकार / घारयांचकार / घारयाम्बभूव / घारयांबभूव / घारयामास
घारयाञ्चकृव / घारयांचकृव / घारयाम्बभूविव / घारयांबभूविव / घारयामासिव
घारयाञ्चकृम / घारयांचकृम / घारयाम्बभूविम / घारयांबभूविम / घारयामासिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
घारयिता
घारयितारौ
घारयितारः
मध्यम
घारयितासि
घारयितास्थः
घारयितास्थ
उत्तम
घारयितास्मि
घारयितास्वः
घारयितास्मः
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
घारयिष्यति
घारयिष्यतः
घारयिष्यन्ति
मध्यम
घारयिष्यसि
घारयिष्यथः
घारयिष्यथ
उत्तम
घारयिष्यामि
घारयिष्यावः
घारयिष्यामः
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
घारयतात् / घारयताद् / घारयतु
घारयताम्
घारयन्तु
मध्यम
घारयतात् / घारयताद् / घारय
घारयतम्
घारयत
उत्तम
घारयाणि
घारयाव
घारयाम
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अघारयत् / अघारयद्
अघारयताम्
अघारयन्
मध्यम
अघारयः
अघारयतम्
अघारयत
उत्तम
अघारयम्
अघारयाव
अघारयाम
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
घारयेत् / घारयेद्
घारयेताम्
घारयेयुः
मध्यम
घारयेः
घारयेतम्
घारयेत
उत्तम
घारयेयम्
घारयेव
घारयेम
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
घार्यात् / घार्याद्
घार्यास्ताम्
घार्यासुः
मध्यम
घार्याः
घार्यास्तम्
घार्यास्त
उत्तम
घार्यासम्
घार्यास्व
घार्यास्म
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अजीघरत् / अजीघरद्
अजीघरताम्
अजीघरन्
मध्यम
अजीघरः
अजीघरतम्
अजीघरत
उत्तम
अजीघरम्
अजीघराव
अजीघराम
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अघारयिष्यत् / अघारयिष्यद्
अघारयिष्यताम्
अघारयिष्यन्
मध्यम
अघारयिष्यः
अघारयिष्यतम्
अघारयिष्यत
उत्तम
अघारयिष्यम्
अघारयिष्याव
अघारयिष्याम