घृ धातुरूपाणि - घृ प्रस्रवणे स्रावण इत्येके - चुरादिः - कर्तरि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
घारयते
घारयेते
घारयन्ते
मध्यम
घारयसे
घारयेथे
घारयध्वे
उत्तम
घारये
घारयावहे
घारयामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
घारयाञ्चक्रे / घारयांचक्रे / घारयाम्बभूव / घारयांबभूव / घारयामास
घारयाञ्चक्राते / घारयांचक्राते / घारयाम्बभूवतुः / घारयांबभूवतुः / घारयामासतुः
घारयाञ्चक्रिरे / घारयांचक्रिरे / घारयाम्बभूवुः / घारयांबभूवुः / घारयामासुः
मध्यम
घारयाञ्चकृषे / घारयांचकृषे / घारयाम्बभूविथ / घारयांबभूविथ / घारयामासिथ
घारयाञ्चक्राथे / घारयांचक्राथे / घारयाम्बभूवथुः / घारयांबभूवथुः / घारयामासथुः
घारयाञ्चकृढ्वे / घारयांचकृढ्वे / घारयाम्बभूव / घारयांबभूव / घारयामास
उत्तम
घारयाञ्चक्रे / घारयांचक्रे / घारयाम्बभूव / घारयांबभूव / घारयामास
घारयाञ्चकृवहे / घारयांचकृवहे / घारयाम्बभूविव / घारयांबभूविव / घारयामासिव
घारयाञ्चकृमहे / घारयांचकृमहे / घारयाम्बभूविम / घारयांबभूविम / घारयामासिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
घारयिता
घारयितारौ
घारयितारः
मध्यम
घारयितासे
घारयितासाथे
घारयिताध्वे
उत्तम
घारयिताहे
घारयितास्वहे
घारयितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
घारयिष्यते
घारयिष्येते
घारयिष्यन्ते
मध्यम
घारयिष्यसे
घारयिष्येथे
घारयिष्यध्वे
उत्तम
घारयिष्ये
घारयिष्यावहे
घारयिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
घारयताम्
घारयेताम्
घारयन्ताम्
मध्यम
घारयस्व
घारयेथाम्
घारयध्वम्
उत्तम
घारयै
घारयावहै
घारयामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अघारयत
अघारयेताम्
अघारयन्त
मध्यम
अघारयथाः
अघारयेथाम्
अघारयध्वम्
उत्तम
अघारये
अघारयावहि
अघारयामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
घारयेत
घारयेयाताम्
घारयेरन्
मध्यम
घारयेथाः
घारयेयाथाम्
घारयेध्वम्
उत्तम
घारयेय
घारयेवहि
घारयेमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
घारयिषीष्ट
घारयिषीयास्ताम्
घारयिषीरन्
मध्यम
घारयिषीष्ठाः
घारयिषीयास्थाम्
घारयिषीढ्वम् / घारयिषीध्वम्
उत्तम
घारयिषीय
घारयिषीवहि
घारयिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अजीघरत
अजीघरेताम्
अजीघरन्त
मध्यम
अजीघरथाः
अजीघरेथाम्
अजीघरध्वम्
उत्तम
अजीघरे
अजीघरावहि
अजीघरामहि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अघारयिष्यत
अघारयिष्येताम्
अघारयिष्यन्त
मध्यम
अघारयिष्यथाः
अघारयिष्येथाम्
अघारयिष्यध्वम्
उत्तम
अघारयिष्ये
अघारयिष्यावहि
अघारयिष्यामहि