घृ धातुरूपाणि - घृ प्रस्रवणे स्रावण इत्येके - चुरादिः - कर्तरि प्रयोगः


 
 

लट् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
घारयति
घारयतः
घारयन्ति
मध्यम
घारयसि
घारयथः
घारयथ
उत्तम
घारयामि
घारयावः
घारयामः
 

लट् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
घारयते
घारयेते
घारयन्ते
मध्यम
घारयसे
घारयेथे
घारयध्वे
उत्तम
घारये
घारयावहे
घारयामहे
 

लिट् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
घारयाञ्चकार / घारयांचकार / घारयाम्बभूव / घारयांबभूव / घारयामास
घारयाञ्चक्रतुः / घारयांचक्रतुः / घारयाम्बभूवतुः / घारयांबभूवतुः / घारयामासतुः
घारयाञ्चक्रुः / घारयांचक्रुः / घारयाम्बभूवुः / घारयांबभूवुः / घारयामासुः
मध्यम
घारयाञ्चकर्थ / घारयांचकर्थ / घारयाम्बभूविथ / घारयांबभूविथ / घारयामासिथ
घारयाञ्चक्रथुः / घारयांचक्रथुः / घारयाम्बभूवथुः / घारयांबभूवथुः / घारयामासथुः
घारयाञ्चक्र / घारयांचक्र / घारयाम्बभूव / घारयांबभूव / घारयामास
उत्तम
घारयाञ्चकर / घारयांचकर / घारयाञ्चकार / घारयांचकार / घारयाम्बभूव / घारयांबभूव / घारयामास
घारयाञ्चकृव / घारयांचकृव / घारयाम्बभूविव / घारयांबभूविव / घारयामासिव
घारयाञ्चकृम / घारयांचकृम / घारयाम्बभूविम / घारयांबभूविम / घारयामासिम
 

लिट् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
घारयाञ्चक्रे / घारयांचक्रे / घारयाम्बभूव / घारयांबभूव / घारयामास
घारयाञ्चक्राते / घारयांचक्राते / घारयाम्बभूवतुः / घारयांबभूवतुः / घारयामासतुः
घारयाञ्चक्रिरे / घारयांचक्रिरे / घारयाम्बभूवुः / घारयांबभूवुः / घारयामासुः
मध्यम
घारयाञ्चकृषे / घारयांचकृषे / घारयाम्बभूविथ / घारयांबभूविथ / घारयामासिथ
घारयाञ्चक्राथे / घारयांचक्राथे / घारयाम्बभूवथुः / घारयांबभूवथुः / घारयामासथुः
घारयाञ्चकृढ्वे / घारयांचकृढ्वे / घारयाम्बभूव / घारयांबभूव / घारयामास
उत्तम
घारयाञ्चक्रे / घारयांचक्रे / घारयाम्बभूव / घारयांबभूव / घारयामास
घारयाञ्चकृवहे / घारयांचकृवहे / घारयाम्बभूविव / घारयांबभूविव / घारयामासिव
घारयाञ्चकृमहे / घारयांचकृमहे / घारयाम्बभूविम / घारयांबभूविम / घारयामासिम
 

लुट् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
घारयिता
घारयितारौ
घारयितारः
मध्यम
घारयितासि
घारयितास्थः
घारयितास्थ
उत्तम
घारयितास्मि
घारयितास्वः
घारयितास्मः
 

लुट् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
घारयिता
घारयितारौ
घारयितारः
मध्यम
घारयितासे
घारयितासाथे
घारयिताध्वे
उत्तम
घारयिताहे
घारयितास्वहे
घारयितास्महे
 

लृट् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
घारयिष्यति
घारयिष्यतः
घारयिष्यन्ति
मध्यम
घारयिष्यसि
घारयिष्यथः
घारयिष्यथ
उत्तम
घारयिष्यामि
घारयिष्यावः
घारयिष्यामः
 

लृट् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
घारयिष्यते
घारयिष्येते
घारयिष्यन्ते
मध्यम
घारयिष्यसे
घारयिष्येथे
घारयिष्यध्वे
उत्तम
घारयिष्ये
घारयिष्यावहे
घारयिष्यामहे
 

लोट् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
घारयतात् / घारयताद् / घारयतु
घारयताम्
घारयन्तु
मध्यम
घारयतात् / घारयताद् / घारय
घारयतम्
घारयत
उत्तम
घारयाणि
घारयाव
घारयाम
 

लोट् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
घारयताम्
घारयेताम्
घारयन्ताम्
मध्यम
घारयस्व
घारयेथाम्
घारयध्वम्
उत्तम
घारयै
घारयावहै
घारयामहै
 

लङ् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अघारयत् / अघारयद्
अघारयताम्
अघारयन्
मध्यम
अघारयः
अघारयतम्
अघारयत
उत्तम
अघारयम्
अघारयाव
अघारयाम
 

लङ् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अघारयत
अघारयेताम्
अघारयन्त
मध्यम
अघारयथाः
अघारयेथाम्
अघारयध्वम्
उत्तम
अघारये
अघारयावहि
अघारयामहि
 

विधिलिङ् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
घारयेत् / घारयेद्
घारयेताम्
घारयेयुः
मध्यम
घारयेः
घारयेतम्
घारयेत
उत्तम
घारयेयम्
घारयेव
घारयेम
 

विधिलिङ् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
घारयेत
घारयेयाताम्
घारयेरन्
मध्यम
घारयेथाः
घारयेयाथाम्
घारयेध्वम्
उत्तम
घारयेय
घारयेवहि
घारयेमहि
 

आशीर्लिङ् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
घार्यात् / घार्याद्
घार्यास्ताम्
घार्यासुः
मध्यम
घार्याः
घार्यास्तम्
घार्यास्त
उत्तम
घार्यासम्
घार्यास्व
घार्यास्म
 

आशीर्लिङ् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
घारयिषीष्ट
घारयिषीयास्ताम्
घारयिषीरन्
मध्यम
घारयिषीष्ठाः
घारयिषीयास्थाम्
घारयिषीढ्वम् / घारयिषीध्वम्
उत्तम
घारयिषीय
घारयिषीवहि
घारयिषीमहि
 

लुङ् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अजीघरत् / अजीघरद्
अजीघरताम्
अजीघरन्
मध्यम
अजीघरः
अजीघरतम्
अजीघरत
उत्तम
अजीघरम्
अजीघराव
अजीघराम
 

लुङ् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अजीघरत
अजीघरेताम्
अजीघरन्त
मध्यम
अजीघरथाः
अजीघरेथाम्
अजीघरध्वम्
उत्तम
अजीघरे
अजीघरावहि
अजीघरामहि
 

लृङ् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अघारयिष्यत् / अघारयिष्यद्
अघारयिष्यताम्
अघारयिष्यन्
मध्यम
अघारयिष्यः
अघारयिष्यतम्
अघारयिष्यत
उत्तम
अघारयिष्यम्
अघारयिष्याव
अघारयिष्याम
 

लृङ् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अघारयिष्यत
अघारयिष्येताम्
अघारयिष्यन्त
मध्यम
अघारयिष्यथाः
अघारयिष्येथाम्
अघारयिष्यध्वम्
उत्तम
अघारयिष्ये
अघारयिष्यावहि
अघारयिष्यामहि