घट् धातुरूपाणि - घटँ भाषार्थः - चुरादिः - कर्तरि प्रयोगः परस्मै पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
घाटयति / घटति
घाटयतः / घटतः
घाटयन्ति / घटन्ति
मध्यम
घाटयसि / घटसि
घाटयथः / घटथः
घाटयथ / घटथ
उत्तम
घाटयामि / घटामि
घाटयावः / घटावः
घाटयामः / घटामः
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
घाटयाञ्चकार / घाटयांचकार / घाटयाम्बभूव / घाटयांबभूव / घाटयामास / जघाट
घाटयाञ्चक्रतुः / घाटयांचक्रतुः / घाटयाम्बभूवतुः / घाटयांबभूवतुः / घाटयामासतुः / जघटतुः
घाटयाञ्चक्रुः / घाटयांचक्रुः / घाटयाम्बभूवुः / घाटयांबभूवुः / घाटयामासुः / जघटुः
मध्यम
घाटयाञ्चकर्थ / घाटयांचकर्थ / घाटयाम्बभूविथ / घाटयांबभूविथ / घाटयामासिथ / जघटिथ
घाटयाञ्चक्रथुः / घाटयांचक्रथुः / घाटयाम्बभूवथुः / घाटयांबभूवथुः / घाटयामासथुः / जघटथुः
घाटयाञ्चक्र / घाटयांचक्र / घाटयाम्बभूव / घाटयांबभूव / घाटयामास / जघट
उत्तम
घाटयाञ्चकर / घाटयांचकर / घाटयाञ्चकार / घाटयांचकार / घाटयाम्बभूव / घाटयांबभूव / घाटयामास / जघट / जघाट
घाटयाञ्चकृव / घाटयांचकृव / घाटयाम्बभूविव / घाटयांबभूविव / घाटयामासिव / जघटिव
घाटयाञ्चकृम / घाटयांचकृम / घाटयाम्बभूविम / घाटयांबभूविम / घाटयामासिम / जघटिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
घाटयिता / घटिता
घाटयितारौ / घटितारौ
घाटयितारः / घटितारः
मध्यम
घाटयितासि / घटितासि
घाटयितास्थः / घटितास्थः
घाटयितास्थ / घटितास्थ
उत्तम
घाटयितास्मि / घटितास्मि
घाटयितास्वः / घटितास्वः
घाटयितास्मः / घटितास्मः
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
घाटयिष्यति / घटिष्यति
घाटयिष्यतः / घटिष्यतः
घाटयिष्यन्ति / घटिष्यन्ति
मध्यम
घाटयिष्यसि / घटिष्यसि
घाटयिष्यथः / घटिष्यथः
घाटयिष्यथ / घटिष्यथ
उत्तम
घाटयिष्यामि / घटिष्यामि
घाटयिष्यावः / घटिष्यावः
घाटयिष्यामः / घटिष्यामः
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
घाटयतात् / घाटयताद् / घाटयतु / घटतात् / घटताद् / घटतु
घाटयताम् / घटताम्
घाटयन्तु / घटन्तु
मध्यम
घाटयतात् / घाटयताद् / घाटय / घटतात् / घटताद् / घट
घाटयतम् / घटतम्
घाटयत / घटत
उत्तम
घाटयानि / घटानि
घाटयाव / घटाव
घाटयाम / घटाम
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अघाटयत् / अघाटयद् / अघटत् / अघटद्
अघाटयताम् / अघटताम्
अघाटयन् / अघटन्
मध्यम
अघाटयः / अघटः
अघाटयतम् / अघटतम्
अघाटयत / अघटत
उत्तम
अघाटयम् / अघटम्
अघाटयाव / अघटाव
अघाटयाम / अघटाम
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
घाटयेत् / घाटयेद् / घटेत् / घटेद्
घाटयेताम् / घटेताम्
घाटयेयुः / घटेयुः
मध्यम
घाटयेः / घटेः
घाटयेतम् / घटेतम्
घाटयेत / घटेत
उत्तम
घाटयेयम् / घटेयम्
घाटयेव / घटेव
घाटयेम / घटेम
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
घाट्यात् / घाट्याद् / घट्यात् / घट्याद्
घाट्यास्ताम् / घट्यास्ताम्
घाट्यासुः / घट्यासुः
मध्यम
घाट्याः / घट्याः
घाट्यास्तम् / घट्यास्तम्
घाट्यास्त / घट्यास्त
उत्तम
घाट्यासम् / घट्यासम्
घाट्यास्व / घट्यास्व
घाट्यास्म / घट्यास्म
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अजीघटत् / अजीघटद् / अघाटीत् / अघाटीद् / अघटीत् / अघटीद्
अजीघटताम् / अघाटिष्टाम् / अघटिष्टाम्
अजीघटन् / अघाटिषुः / अघटिषुः
मध्यम
अजीघटः / अघाटीः / अघटीः
अजीघटतम् / अघाटिष्टम् / अघटिष्टम्
अजीघटत / अघाटिष्ट / अघटिष्ट
उत्तम
अजीघटम् / अघाटिषम् / अघटिषम्
अजीघटाव / अघाटिष्व / अघटिष्व
अजीघटाम / अघाटिष्म / अघटिष्म
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अघाटयिष्यत् / अघाटयिष्यद् / अघटिष्यत् / अघटिष्यद्
अघाटयिष्यताम् / अघटिष्यताम्
अघाटयिष्यन् / अघटिष्यन्
मध्यम
अघाटयिष्यः / अघटिष्यः
अघाटयिष्यतम् / अघटिष्यतम्
अघाटयिष्यत / अघटिष्यत
उत्तम
अघाटयिष्यम् / अघटिष्यम्
अघाटयिष्याव / अघटिष्याव
अघाटयिष्याम / अघटिष्याम