घट् धातुरूपाणि - घटँ भाषार्थः - चुरादिः - कर्तरि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
घाटयते / घटते
घाटयेते / घटेते
घाटयन्ते / घटन्ते
मध्यम
घाटयसे / घटसे
घाटयेथे / घटेथे
घाटयध्वे / घटध्वे
उत्तम
घाटये / घटे
घाटयावहे / घटावहे
घाटयामहे / घटामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
घाटयाञ्चक्रे / घाटयांचक्रे / घाटयाम्बभूव / घाटयांबभूव / घाटयामास / जघटे
घाटयाञ्चक्राते / घाटयांचक्राते / घाटयाम्बभूवतुः / घाटयांबभूवतुः / घाटयामासतुः / जघटाते
घाटयाञ्चक्रिरे / घाटयांचक्रिरे / घाटयाम्बभूवुः / घाटयांबभूवुः / घाटयामासुः / जघटिरे
मध्यम
घाटयाञ्चकृषे / घाटयांचकृषे / घाटयाम्बभूविथ / घाटयांबभूविथ / घाटयामासिथ / जघटिषे
घाटयाञ्चक्राथे / घाटयांचक्राथे / घाटयाम्बभूवथुः / घाटयांबभूवथुः / घाटयामासथुः / जघटाथे
घाटयाञ्चकृढ्वे / घाटयांचकृढ्वे / घाटयाम्बभूव / घाटयांबभूव / घाटयामास / जघटिध्वे
उत्तम
घाटयाञ्चक्रे / घाटयांचक्रे / घाटयाम्बभूव / घाटयांबभूव / घाटयामास / जघटे
घाटयाञ्चकृवहे / घाटयांचकृवहे / घाटयाम्बभूविव / घाटयांबभूविव / घाटयामासिव / जघटिवहे
घाटयाञ्चकृमहे / घाटयांचकृमहे / घाटयाम्बभूविम / घाटयांबभूविम / घाटयामासिम / जघटिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
घाटयिता / घटिता
घाटयितारौ / घटितारौ
घाटयितारः / घटितारः
मध्यम
घाटयितासे / घटितासे
घाटयितासाथे / घटितासाथे
घाटयिताध्वे / घटिताध्वे
उत्तम
घाटयिताहे / घटिताहे
घाटयितास्वहे / घटितास्वहे
घाटयितास्महे / घटितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
घाटयिष्यते / घटिष्यते
घाटयिष्येते / घटिष्येते
घाटयिष्यन्ते / घटिष्यन्ते
मध्यम
घाटयिष्यसे / घटिष्यसे
घाटयिष्येथे / घटिष्येथे
घाटयिष्यध्वे / घटिष्यध्वे
उत्तम
घाटयिष्ये / घटिष्ये
घाटयिष्यावहे / घटिष्यावहे
घाटयिष्यामहे / घटिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
घाटयताम् / घटताम्
घाटयेताम् / घटेताम्
घाटयन्ताम् / घटन्ताम्
मध्यम
घाटयस्व / घटस्व
घाटयेथाम् / घटेथाम्
घाटयध्वम् / घटध्वम्
उत्तम
घाटयै / घटै
घाटयावहै / घटावहै
घाटयामहै / घटामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अघाटयत / अघटत
अघाटयेताम् / अघटेताम्
अघाटयन्त / अघटन्त
मध्यम
अघाटयथाः / अघटथाः
अघाटयेथाम् / अघटेथाम्
अघाटयध्वम् / अघटध्वम्
उत्तम
अघाटये / अघटे
अघाटयावहि / अघटावहि
अघाटयामहि / अघटामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
घाटयेत / घटेत
घाटयेयाताम् / घटेयाताम्
घाटयेरन् / घटेरन्
मध्यम
घाटयेथाः / घटेथाः
घाटयेयाथाम् / घटेयाथाम्
घाटयेध्वम् / घटेध्वम्
उत्तम
घाटयेय / घटेय
घाटयेवहि / घटेवहि
घाटयेमहि / घटेमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
घाटयिषीष्ट / घटिषीष्ट
घाटयिषीयास्ताम् / घटिषीयास्ताम्
घाटयिषीरन् / घटिषीरन्
मध्यम
घाटयिषीष्ठाः / घटिषीष्ठाः
घाटयिषीयास्थाम् / घटिषीयास्थाम्
घाटयिषीढ्वम् / घाटयिषीध्वम् / घटिषीध्वम्
उत्तम
घाटयिषीय / घटिषीय
घाटयिषीवहि / घटिषीवहि
घाटयिषीमहि / घटिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अजीघटत / अघटिष्ट
अजीघटेताम् / अघटिषाताम्
अजीघटन्त / अघटिषत
मध्यम
अजीघटथाः / अघटिष्ठाः
अजीघटेथाम् / अघटिषाथाम्
अजीघटध्वम् / अघटिढ्वम्
उत्तम
अजीघटे / अघटिषि
अजीघटावहि / अघटिष्वहि
अजीघटामहि / अघटिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अघाटयिष्यत / अघटिष्यत
अघाटयिष्येताम् / अघटिष्येताम्
अघाटयिष्यन्त / अघटिष्यन्त
मध्यम
अघाटयिष्यथाः / अघटिष्यथाः
अघाटयिष्येथाम् / अघटिष्येथाम्
अघाटयिष्यध्वम् / अघटिष्यध्वम्
उत्तम
अघाटयिष्ये / अघटिष्ये
अघाटयिष्यावहि / अघटिष्यावहि
अघाटयिष्यामहि / अघटिष्यामहि