घट् धातुरूपाणि - घटँ भाषार्थः - चुरादिः - कर्तरि प्रयोगः लोट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
घाटयतात् / घाटयताद् / घाटयतु / घटतात् / घटताद् / घटतु
घाटयताम् / घटताम्
घाटयन्तु / घटन्तु
मध्यम
घाटयतात् / घाटयताद् / घाटय / घटतात् / घटताद् / घट
घाटयतम् / घटतम्
घाटयत / घटत
उत्तम
घाटयानि / घटानि
घाटयाव / घटाव
घाटयाम / घटाम