घट् धातुरूपाणि - घटँ भाषार्थः - चुरादिः - कर्तरि प्रयोगः लोट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
घाटयताम् / घटताम्
घाटयेताम् / घटेताम्
घाटयन्ताम् / घटन्ताम्
मध्यम
घाटयस्व / घटस्व
घाटयेथाम् / घटेथाम्
घाटयध्वम् / घटध्वम्
उत्तम
घाटयै / घटै
घाटयावहै / घटावहै
घाटयामहै / घटामहै