घट् धातुरूपाणि - घटँ भाषार्थः - चुरादिः - कर्तरि प्रयोगः


 
 

लट् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
घाटयति / घटति
घाटयतः / घटतः
घाटयन्ति / घटन्ति
मध्यम
घाटयसि / घटसि
घाटयथः / घटथः
घाटयथ / घटथ
उत्तम
घाटयामि / घटामि
घाटयावः / घटावः
घाटयामः / घटामः
 

लट् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
घाटयते / घटते
घाटयेते / घटेते
घाटयन्ते / घटन्ते
मध्यम
घाटयसे / घटसे
घाटयेथे / घटेथे
घाटयध्वे / घटध्वे
उत्तम
घाटये / घटे
घाटयावहे / घटावहे
घाटयामहे / घटामहे
 

लिट् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
घाटयाञ्चकार / घाटयांचकार / घाटयाम्बभूव / घाटयांबभूव / घाटयामास / जघाट
घाटयाञ्चक्रतुः / घाटयांचक्रतुः / घाटयाम्बभूवतुः / घाटयांबभूवतुः / घाटयामासतुः / जघटतुः
घाटयाञ्चक्रुः / घाटयांचक्रुः / घाटयाम्बभूवुः / घाटयांबभूवुः / घाटयामासुः / जघटुः
मध्यम
घाटयाञ्चकर्थ / घाटयांचकर्थ / घाटयाम्बभूविथ / घाटयांबभूविथ / घाटयामासिथ / जघटिथ
घाटयाञ्चक्रथुः / घाटयांचक्रथुः / घाटयाम्बभूवथुः / घाटयांबभूवथुः / घाटयामासथुः / जघटथुः
घाटयाञ्चक्र / घाटयांचक्र / घाटयाम्बभूव / घाटयांबभूव / घाटयामास / जघट
उत्तम
घाटयाञ्चकर / घाटयांचकर / घाटयाञ्चकार / घाटयांचकार / घाटयाम्बभूव / घाटयांबभूव / घाटयामास / जघट / जघाट
घाटयाञ्चकृव / घाटयांचकृव / घाटयाम्बभूविव / घाटयांबभूविव / घाटयामासिव / जघटिव
घाटयाञ्चकृम / घाटयांचकृम / घाटयाम्बभूविम / घाटयांबभूविम / घाटयामासिम / जघटिम
 

लिट् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
घाटयाञ्चक्रे / घाटयांचक्रे / घाटयाम्बभूव / घाटयांबभूव / घाटयामास / जघटे
घाटयाञ्चक्राते / घाटयांचक्राते / घाटयाम्बभूवतुः / घाटयांबभूवतुः / घाटयामासतुः / जघटाते
घाटयाञ्चक्रिरे / घाटयांचक्रिरे / घाटयाम्बभूवुः / घाटयांबभूवुः / घाटयामासुः / जघटिरे
मध्यम
घाटयाञ्चकृषे / घाटयांचकृषे / घाटयाम्बभूविथ / घाटयांबभूविथ / घाटयामासिथ / जघटिषे
घाटयाञ्चक्राथे / घाटयांचक्राथे / घाटयाम्बभूवथुः / घाटयांबभूवथुः / घाटयामासथुः / जघटाथे
घाटयाञ्चकृढ्वे / घाटयांचकृढ्वे / घाटयाम्बभूव / घाटयांबभूव / घाटयामास / जघटिध्वे
उत्तम
घाटयाञ्चक्रे / घाटयांचक्रे / घाटयाम्बभूव / घाटयांबभूव / घाटयामास / जघटे
घाटयाञ्चकृवहे / घाटयांचकृवहे / घाटयाम्बभूविव / घाटयांबभूविव / घाटयामासिव / जघटिवहे
घाटयाञ्चकृमहे / घाटयांचकृमहे / घाटयाम्बभूविम / घाटयांबभूविम / घाटयामासिम / जघटिमहे
 

लुट् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
घाटयिता / घटिता
घाटयितारौ / घटितारौ
घाटयितारः / घटितारः
मध्यम
घाटयितासि / घटितासि
घाटयितास्थः / घटितास्थः
घाटयितास्थ / घटितास्थ
उत्तम
घाटयितास्मि / घटितास्मि
घाटयितास्वः / घटितास्वः
घाटयितास्मः / घटितास्मः
 

लुट् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
घाटयिता / घटिता
घाटयितारौ / घटितारौ
घाटयितारः / घटितारः
मध्यम
घाटयितासे / घटितासे
घाटयितासाथे / घटितासाथे
घाटयिताध्वे / घटिताध्वे
उत्तम
घाटयिताहे / घटिताहे
घाटयितास्वहे / घटितास्वहे
घाटयितास्महे / घटितास्महे
 

लृट् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
घाटयिष्यति / घटिष्यति
घाटयिष्यतः / घटिष्यतः
घाटयिष्यन्ति / घटिष्यन्ति
मध्यम
घाटयिष्यसि / घटिष्यसि
घाटयिष्यथः / घटिष्यथः
घाटयिष्यथ / घटिष्यथ
उत्तम
घाटयिष्यामि / घटिष्यामि
घाटयिष्यावः / घटिष्यावः
घाटयिष्यामः / घटिष्यामः
 

लृट् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
घाटयिष्यते / घटिष्यते
घाटयिष्येते / घटिष्येते
घाटयिष्यन्ते / घटिष्यन्ते
मध्यम
घाटयिष्यसे / घटिष्यसे
घाटयिष्येथे / घटिष्येथे
घाटयिष्यध्वे / घटिष्यध्वे
उत्तम
घाटयिष्ये / घटिष्ये
घाटयिष्यावहे / घटिष्यावहे
घाटयिष्यामहे / घटिष्यामहे
 

लोट् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
घाटयतात् / घाटयताद् / घाटयतु / घटतात् / घटताद् / घटतु
घाटयताम् / घटताम्
घाटयन्तु / घटन्तु
मध्यम
घाटयतात् / घाटयताद् / घाटय / घटतात् / घटताद् / घट
घाटयतम् / घटतम्
घाटयत / घटत
उत्तम
घाटयानि / घटानि
घाटयाव / घटाव
घाटयाम / घटाम
 

लोट् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
घाटयताम् / घटताम्
घाटयेताम् / घटेताम्
घाटयन्ताम् / घटन्ताम्
मध्यम
घाटयस्व / घटस्व
घाटयेथाम् / घटेथाम्
घाटयध्वम् / घटध्वम्
उत्तम
घाटयै / घटै
घाटयावहै / घटावहै
घाटयामहै / घटामहै
 

लङ् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अघाटयत् / अघाटयद् / अघटत् / अघटद्
अघाटयताम् / अघटताम्
अघाटयन् / अघटन्
मध्यम
अघाटयः / अघटः
अघाटयतम् / अघटतम्
अघाटयत / अघटत
उत्तम
अघाटयम् / अघटम्
अघाटयाव / अघटाव
अघाटयाम / अघटाम
 

लङ् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अघाटयत / अघटत
अघाटयेताम् / अघटेताम्
अघाटयन्त / अघटन्त
मध्यम
अघाटयथाः / अघटथाः
अघाटयेथाम् / अघटेथाम्
अघाटयध्वम् / अघटध्वम्
उत्तम
अघाटये / अघटे
अघाटयावहि / अघटावहि
अघाटयामहि / अघटामहि
 

विधिलिङ् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
घाटयेत् / घाटयेद् / घटेत् / घटेद्
घाटयेताम् / घटेताम्
घाटयेयुः / घटेयुः
मध्यम
घाटयेः / घटेः
घाटयेतम् / घटेतम्
घाटयेत / घटेत
उत्तम
घाटयेयम् / घटेयम्
घाटयेव / घटेव
घाटयेम / घटेम
 

विधिलिङ् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
घाटयेत / घटेत
घाटयेयाताम् / घटेयाताम्
घाटयेरन् / घटेरन्
मध्यम
घाटयेथाः / घटेथाः
घाटयेयाथाम् / घटेयाथाम्
घाटयेध्वम् / घटेध्वम्
उत्तम
घाटयेय / घटेय
घाटयेवहि / घटेवहि
घाटयेमहि / घटेमहि
 

आशीर्लिङ् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
घाट्यात् / घाट्याद् / घट्यात् / घट्याद्
घाट्यास्ताम् / घट्यास्ताम्
घाट्यासुः / घट्यासुः
मध्यम
घाट्याः / घट्याः
घाट्यास्तम् / घट्यास्तम्
घाट्यास्त / घट्यास्त
उत्तम
घाट्यासम् / घट्यासम्
घाट्यास्व / घट्यास्व
घाट्यास्म / घट्यास्म
 

आशीर्लिङ् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
घाटयिषीष्ट / घटिषीष्ट
घाटयिषीयास्ताम् / घटिषीयास्ताम्
घाटयिषीरन् / घटिषीरन्
मध्यम
घाटयिषीष्ठाः / घटिषीष्ठाः
घाटयिषीयास्थाम् / घटिषीयास्थाम्
घाटयिषीढ्वम् / घाटयिषीध्वम् / घटिषीध्वम्
उत्तम
घाटयिषीय / घटिषीय
घाटयिषीवहि / घटिषीवहि
घाटयिषीमहि / घटिषीमहि
 

लुङ् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अजीघटत् / अजीघटद् / अघाटीत् / अघाटीद् / अघटीत् / अघटीद्
अजीघटताम् / अघाटिष्टाम् / अघटिष्टाम्
अजीघटन् / अघाटिषुः / अघटिषुः
मध्यम
अजीघटः / अघाटीः / अघटीः
अजीघटतम् / अघाटिष्टम् / अघटिष्टम्
अजीघटत / अघाटिष्ट / अघटिष्ट
उत्तम
अजीघटम् / अघाटिषम् / अघटिषम्
अजीघटाव / अघाटिष्व / अघटिष्व
अजीघटाम / अघाटिष्म / अघटिष्म
 

लुङ् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अजीघटत / अघटिष्ट
अजीघटेताम् / अघटिषाताम्
अजीघटन्त / अघटिषत
मध्यम
अजीघटथाः / अघटिष्ठाः
अजीघटेथाम् / अघटिषाथाम्
अजीघटध्वम् / अघटिढ्वम्
उत्तम
अजीघटे / अघटिषि
अजीघटावहि / अघटिष्वहि
अजीघटामहि / अघटिष्महि
 

लृङ् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अघाटयिष्यत् / अघाटयिष्यद् / अघटिष्यत् / अघटिष्यद्
अघाटयिष्यताम् / अघटिष्यताम्
अघाटयिष्यन् / अघटिष्यन्
मध्यम
अघाटयिष्यः / अघटिष्यः
अघाटयिष्यतम् / अघटिष्यतम्
अघाटयिष्यत / अघटिष्यत
उत्तम
अघाटयिष्यम् / अघटिष्यम्
अघाटयिष्याव / अघटिष्याव
अघाटयिष्याम / अघटिष्याम
 

लृङ् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अघाटयिष्यत / अघटिष्यत
अघाटयिष्येताम् / अघटिष्येताम्
अघाटयिष्यन्त / अघटिष्यन्त
मध्यम
अघाटयिष्यथाः / अघटिष्यथाः
अघाटयिष्येथाम् / अघटिष्येथाम्
अघाटयिष्यध्वम् / अघटिष्यध्वम्
उत्तम
अघाटयिष्ये / अघटिष्ये
अघाटयिष्यावहि / अघटिष्यावहि
अघाटयिष्यामहि / अघटिष्यामहि