घट् धातुरूपाणि - घटँ भाषार्थः - चुरादिः - कर्तरि प्रयोगः लृट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
घाटयिष्यते / घटिष्यते
घाटयिष्येते / घटिष्येते
घाटयिष्यन्ते / घटिष्यन्ते
मध्यम
घाटयिष्यसे / घटिष्यसे
घाटयिष्येथे / घटिष्येथे
घाटयिष्यध्वे / घटिष्यध्वे
उत्तम
घाटयिष्ये / घटिष्ये
घाटयिष्यावहे / घटिष्यावहे
घाटयिष्यामहे / घटिष्यामहे