घट् धातुरूपाणि - घटँ भाषार्थः - चुरादिः - कर्तरि प्रयोगः लृङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अघाटयिष्यत / अघटिष्यत
अघाटयिष्येताम् / अघटिष्येताम्
अघाटयिष्यन्त / अघटिष्यन्त
मध्यम
अघाटयिष्यथाः / अघटिष्यथाः
अघाटयिष्येथाम् / अघटिष्येथाम्
अघाटयिष्यध्वम् / अघटिष्यध्वम्
उत्तम
अघाटयिष्ये / अघटिष्ये
अघाटयिष्यावहि / अघटिष्यावहि
अघाटयिष्यामहि / अघटिष्यामहि