घट् धातुरूपाणि - घटँ भाषार्थः - चुरादिः - कर्तरि प्रयोगः लुट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
घाटयिता / घटिता
घाटयितारौ / घटितारौ
घाटयितारः / घटितारः
मध्यम
घाटयितासे / घटितासे
घाटयितासाथे / घटितासाथे
घाटयिताध्वे / घटिताध्वे
उत्तम
घाटयिताहे / घटिताहे
घाटयितास्वहे / घटितास्वहे
घाटयितास्महे / घटितास्महे