घट् धातुरूपाणि - घटँ भाषार्थः - चुरादिः - कर्तरि प्रयोगः लट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
घाटयति / घटति
घाटयतः / घटतः
घाटयन्ति / घटन्ति
मध्यम
घाटयसि / घटसि
घाटयथः / घटथः
घाटयथ / घटथ
उत्तम
घाटयामि / घटामि
घाटयावः / घटावः
घाटयामः / घटामः