घट् धातुरूपाणि - घटँ भाषार्थः - चुरादिः - कर्तरि प्रयोगः लट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
घाटयते / घटते
घाटयेते / घटेते
घाटयन्ते / घटन्ते
मध्यम
घाटयसे / घटसे
घाटयेथे / घटेथे
घाटयध्वे / घटध्वे
उत्तम
घाटये / घटे
घाटयावहे / घटावहे
घाटयामहे / घटामहे