घट् धातुरूपाणि - घटँ भाषार्थः - चुरादिः - कर्तरि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
घाटयिषीष्ट / घटिषीष्ट
घाटयिषीयास्ताम् / घटिषीयास्ताम्
घाटयिषीरन् / घटिषीरन्
मध्यम
घाटयिषीष्ठाः / घटिषीष्ठाः
घाटयिषीयास्थाम् / घटिषीयास्थाम्
घाटयिषीढ्वम् / घाटयिषीध्वम् / घटिषीध्वम्
उत्तम
घाटयिषीय / घटिषीय
घाटयिषीवहि / घटिषीवहि
घाटयिषीमहि / घटिषीमहि