घघ् धातुरूपाणि - घघँ हसने - भ्वादिः - कर्तरि प्रयोगः परस्मै पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
घघति
घघतः
घघन्ति
मध्यम
घघसि
घघथः
घघथ
उत्तम
घघामि
घघावः
घघामः
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
जघाघ
जघघतुः
जघघुः
मध्यम
जघघिथ
जघघथुः
जघघ
उत्तम
जघघ / जघाघ
जघघिव
जघघिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
घघिता
घघितारौ
घघितारः
मध्यम
घघितासि
घघितास्थः
घघितास्थ
उत्तम
घघितास्मि
घघितास्वः
घघितास्मः
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
घघिष्यति
घघिष्यतः
घघिष्यन्ति
मध्यम
घघिष्यसि
घघिष्यथः
घघिष्यथ
उत्तम
घघिष्यामि
घघिष्यावः
घघिष्यामः
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
घघतात् / घघताद् / घघतु
घघताम्
घघन्तु
मध्यम
घघतात् / घघताद् / घघ
घघतम्
घघत
उत्तम
घघानि
घघाव
घघाम
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अघघत् / अघघद्
अघघताम्
अघघन्
मध्यम
अघघः
अघघतम्
अघघत
उत्तम
अघघम्
अघघाव
अघघाम
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
घघेत् / घघेद्
घघेताम्
घघेयुः
मध्यम
घघेः
घघेतम्
घघेत
उत्तम
घघेयम्
घघेव
घघेम
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
घघ्यात् / घघ्याद्
घघ्यास्ताम्
घघ्यासुः
मध्यम
घघ्याः
घघ्यास्तम्
घघ्यास्त
उत्तम
घघ्यासम्
घघ्यास्व
घघ्यास्म
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अघाघीत् / अघाघीद् / अघघीत् / अघघीद्
अघाघिष्टाम् / अघघिष्टाम्
अघाघिषुः / अघघिषुः
मध्यम
अघाघीः / अघघीः
अघाघिष्टम् / अघघिष्टम्
अघाघिष्ट / अघघिष्ट
उत्तम
अघाघिषम् / अघघिषम्
अघाघिष्व / अघघिष्व
अघाघिष्म / अघघिष्म
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अघघिष्यत् / अघघिष्यद्
अघघिष्यताम्
अघघिष्यन्
मध्यम
अघघिष्यः
अघघिष्यतम्
अघघिष्यत
उत्तम
अघघिष्यम्
अघघिष्याव
अघघिष्याम