घघ् धातुरूपाणि - घघँ हसने - भ्वादिः - लृङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अघघिष्यत् / अघघिष्यद्
अघघिष्यताम्
अघघिष्यन्
मध्यम
अघघिष्यः
अघघिष्यतम्
अघघिष्यत
उत्तम
अघघिष्यम्
अघघिष्याव
अघघिष्याम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अघघिष्यत
अघघिष्येताम्
अघघिष्यन्त
मध्यम
अघघिष्यथाः
अघघिष्येथाम्
अघघिष्यध्वम्
उत्तम
अघघिष्ये
अघघिष्यावहि
अघघिष्यामहि
 


सनादि प्रत्ययाः

उपसर्गाः