घघ् धातुरूपाणि - घघँ हसने - भ्वादिः - कर्तरि प्रयोगः लुङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अघाघीत् / अघाघीद् / अघघीत् / अघघीद्
अघाघिष्टाम् / अघघिष्टाम्
अघाघिषुः / अघघिषुः
मध्यम
अघाघीः / अघघीः
अघाघिष्टम् / अघघिष्टम्
अघाघिष्ट / अघघिष्ट
उत्तम
अघाघिषम् / अघघिषम्
अघाघिष्व / अघघिष्व
अघाघिष्म / अघघिष्म