घघ् धातुरूपाणि - घघँ हसने - भ्वादिः - कर्तरि प्रयोगः आशीर्लिङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
घघ्यात् / घघ्याद्
घघ्यास्ताम्
घघ्यासुः
मध्यम
घघ्याः
घघ्यास्तम्
घघ्यास्त
उत्तम
घघ्यासम्
घघ्यास्व
घघ्यास्म