घग्घ् धातुरूपाणि - घग्घँ हसने इत्येके - भ्वादिः - कर्तरि प्रयोगः लोट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
घग्घतात् / घग्घताद् / घग्घतु
घग्घताम्
घग्घन्तु
मध्यम
घग्घतात् / घग्घताद् / घग्घ
घग्घतम्
घग्घत
उत्तम
घग्घानि
घग्घाव
घग्घाम