घग्घ् धातुरूपाणि - घग्घँ हसने इत्येके - भ्वादिः - कर्तरि प्रयोगः आशीर्लिङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
घग्घ्यात् / घग्घ्याद्
घग्घ्यास्ताम्
घग्घ्यासुः
मध्यम
घग्घ्याः
घग्घ्यास्तम्
घग्घ्यास्त
उत्तम
घग्घ्यासम्
घग्घ्यास्व
घग्घ्यास्म