ग्लह् धातुरूपाणि - ग्लहँ ग्रहणे च अपादाने - भ्वादिः - कर्तरि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
ग्लहते
ग्लहेते
ग्लहन्ते
मध्यम
ग्लहसे
ग्लहेथे
ग्लहध्वे
उत्तम
ग्लहे
ग्लहावहे
ग्लहामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
जग्लहे
जग्लहाते
जग्लहिरे
मध्यम
जग्लहिषे
जग्लहाथे
जग्लहिढ्वे / जग्लहिध्वे
उत्तम
जग्लहे
जग्लहिवहे
जग्लहिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
ग्लहिता
ग्लहितारौ
ग्लहितारः
मध्यम
ग्लहितासे
ग्लहितासाथे
ग्लहिताध्वे
उत्तम
ग्लहिताहे
ग्लहितास्वहे
ग्लहितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
ग्लहिष्यते
ग्लहिष्येते
ग्लहिष्यन्ते
मध्यम
ग्लहिष्यसे
ग्लहिष्येथे
ग्लहिष्यध्वे
उत्तम
ग्लहिष्ये
ग्लहिष्यावहे
ग्लहिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
ग्लहताम्
ग्लहेताम्
ग्लहन्ताम्
मध्यम
ग्लहस्व
ग्लहेथाम्
ग्लहध्वम्
उत्तम
ग्लहै
ग्लहावहै
ग्लहामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अग्लहत
अग्लहेताम्
अग्लहन्त
मध्यम
अग्लहथाः
अग्लहेथाम्
अग्लहध्वम्
उत्तम
अग्लहे
अग्लहावहि
अग्लहामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
ग्लहेत
ग्लहेयाताम्
ग्लहेरन्
मध्यम
ग्लहेथाः
ग्लहेयाथाम्
ग्लहेध्वम्
उत्तम
ग्लहेय
ग्लहेवहि
ग्लहेमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
ग्लहिषीष्ट
ग्लहिषीयास्ताम्
ग्लहिषीरन्
मध्यम
ग्लहिषीष्ठाः
ग्लहिषीयास्थाम्
ग्लहिषीढ्वम् / ग्लहिषीध्वम्
उत्तम
ग्लहिषीय
ग्लहिषीवहि
ग्लहिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अग्लहिष्ट
अग्लहिषाताम्
अग्लहिषत
मध्यम
अग्लहिष्ठाः
अग्लहिषाथाम्
अग्लहिढ्वम् / अग्लहिध्वम्
उत्तम
अग्लहिषि
अग्लहिष्वहि
अग्लहिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अग्लहिष्यत
अग्लहिष्येताम्
अग्लहिष्यन्त
मध्यम
अग्लहिष्यथाः
अग्लहिष्येथाम्
अग्लहिष्यध्वम्
उत्तम
अग्लहिष्ये
अग्लहिष्यावहि
अग्लहिष्यामहि