गेष् धातुरूपाणि - गेषृँ अन्विच्छायाम् - भ्वादिः - कर्तरि प्रयोगः लृट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
गेषिष्यते
गेषिष्येते
गेषिष्यन्ते
मध्यम
गेषिष्यसे
गेषिष्येथे
गेषिष्यध्वे
उत्तम
गेषिष्ये
गेषिष्यावहे
गेषिष्यामहे