गेष् धातुरूपाणि - गेषृँ अन्विच्छायाम् - भ्वादिः - कर्तरि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
गेषिषीष्ट
गेषिषीयास्ताम्
गेषिषीरन्
मध्यम
गेषिषीष्ठाः
गेषिषीयास्थाम्
गेषिषीध्वम्
उत्तम
गेषिषीय
गेषिषीवहि
गेषिषीमहि