गॄ धातुरूपाणि - कर्तरि प्रयोगः लुट् लकारः परस्मै पदम्

गॄ निगरणे - तुदादिः

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
गलीता / गरीता / गलिता / गरिता
गलीतारौ / गरीतारौ / गलितारौ / गरितारौ
गलीतारः / गरीतारः / गलितारः / गरितारः
मध्यम
गलीतासि / गरीतासि / गलितासि / गरितासि
गलीतास्थः / गरीतास्थः / गलितास्थः / गरितास्थः
गलीतास्थ / गरीतास्थ / गलितास्थ / गरितास्थ
उत्तम
गलीतास्मि / गरीतास्मि / गलितास्मि / गरितास्मि
गलीतास्वः / गरीतास्वः / गलितास्वः / गरितास्वः
गलीतास्मः / गरीतास्मः / गलितास्मः / गरितास्मः