गॄ धातुरूपाणि - गॄ विज्ञाने - चुरादिः - कर्तरि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
गारयते
गारयेते
गारयन्ते
मध्यम
गारयसे
गारयेथे
गारयध्वे
उत्तम
गारये
गारयावहे
गारयामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
गारयाञ्चक्रे / गारयांचक्रे / गारयाम्बभूव / गारयांबभूव / गारयामास
गारयाञ्चक्राते / गारयांचक्राते / गारयाम्बभूवतुः / गारयांबभूवतुः / गारयामासतुः
गारयाञ्चक्रिरे / गारयांचक्रिरे / गारयाम्बभूवुः / गारयांबभूवुः / गारयामासुः
मध्यम
गारयाञ्चकृषे / गारयांचकृषे / गारयाम्बभूविथ / गारयांबभूविथ / गारयामासिथ
गारयाञ्चक्राथे / गारयांचक्राथे / गारयाम्बभूवथुः / गारयांबभूवथुः / गारयामासथुः
गारयाञ्चकृढ्वे / गारयांचकृढ्वे / गारयाम्बभूव / गारयांबभूव / गारयामास
उत्तम
गारयाञ्चक्रे / गारयांचक्रे / गारयाम्बभूव / गारयांबभूव / गारयामास
गारयाञ्चकृवहे / गारयांचकृवहे / गारयाम्बभूविव / गारयांबभूविव / गारयामासिव
गारयाञ्चकृमहे / गारयांचकृमहे / गारयाम्बभूविम / गारयांबभूविम / गारयामासिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
गारयिता
गारयितारौ
गारयितारः
मध्यम
गारयितासे
गारयितासाथे
गारयिताध्वे
उत्तम
गारयिताहे
गारयितास्वहे
गारयितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
गारयिष्यते
गारयिष्येते
गारयिष्यन्ते
मध्यम
गारयिष्यसे
गारयिष्येथे
गारयिष्यध्वे
उत्तम
गारयिष्ये
गारयिष्यावहे
गारयिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
गारयताम्
गारयेताम्
गारयन्ताम्
मध्यम
गारयस्व
गारयेथाम्
गारयध्वम्
उत्तम
गारयै
गारयावहै
गारयामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अगारयत
अगारयेताम्
अगारयन्त
मध्यम
अगारयथाः
अगारयेथाम्
अगारयध्वम्
उत्तम
अगारये
अगारयावहि
अगारयामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
गारयेत
गारयेयाताम्
गारयेरन्
मध्यम
गारयेथाः
गारयेयाथाम्
गारयेध्वम्
उत्तम
गारयेय
गारयेवहि
गारयेमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
गारयिषीष्ट
गारयिषीयास्ताम्
गारयिषीरन्
मध्यम
गारयिषीष्ठाः
गारयिषीयास्थाम्
गारयिषीढ्वम् / गारयिषीध्वम्
उत्तम
गारयिषीय
गारयिषीवहि
गारयिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अजीगरत
अजीगरेताम्
अजीगरन्त
मध्यम
अजीगरथाः
अजीगरेथाम्
अजीगरध्वम्
उत्तम
अजीगरे
अजीगरावहि
अजीगरामहि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अगारयिष्यत
अगारयिष्येताम्
अगारयिष्यन्त
मध्यम
अगारयिष्यथाः
अगारयिष्येथाम्
अगारयिष्यध्वम्
उत्तम
अगारयिष्ये
अगारयिष्यावहि
अगारयिष्यामहि