गॄ धातुरूपाणि - गॄ शब्दे - क्र्यादिः - कर्तरि प्रयोगः लृट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
गलीष्यति / गरीष्यति / गलिष्यति / गरिष्यति
गलीष्यतः / गरीष्यतः / गलिष्यतः / गरिष्यतः
गलीष्यन्ति / गरीष्यन्ति / गलिष्यन्ति / गरिष्यन्ति
मध्यम
गलीष्यसि / गरीष्यसि / गलिष्यसि / गरिष्यसि
गलीष्यथः / गरीष्यथः / गलिष्यथः / गरिष्यथः
गलीष्यथ / गरीष्यथ / गलिष्यथ / गरिष्यथ
उत्तम
गलीष्यामि / गरीष्यामि / गलिष्यामि / गरिष्यामि
गलीष्यावः / गरीष्यावः / गलिष्यावः / गरिष्यावः
गलीष्यामः / गरीष्यामः / गलिष्यामः / गरिष्यामः