गूर्द् धातुरूपाणि - गुर्द क्रीडायामेव गुडक्रीडायामेव - भ्वादिः - कर्तरि प्रयोगः लिट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
गुर्दाञ्चक्रे / गुर्दांचक्रे / गुर्दाम्बभूव / गुर्दांबभूव / गुर्दामास
गुर्दाञ्चक्राते / गुर्दांचक्राते / गुर्दाम्बभूवतुः / गुर्दांबभूवतुः / गुर्दामासतुः
गुर्दाञ्चक्रिरे / गुर्दांचक्रिरे / गुर्दाम्बभूवुः / गुर्दांबभूवुः / गुर्दामासुः
मध्यम
गुर्दाञ्चकृषे / गुर्दांचकृषे / गुर्दाम्बभूविथ / गुर्दांबभूविथ / गुर्दामासिथ
गुर्दाञ्चक्राथे / गुर्दांचक्राथे / गुर्दाम्बभूवथुः / गुर्दांबभूवथुः / गुर्दामासथुः
गुर्दाञ्चकृढ्वे / गुर्दांचकृढ्वे / गुर्दाम्बभूव / गुर्दांबभूव / गुर्दामास
उत्तम
गुर्दाञ्चक्रे / गुर्दांचक्रे / गुर्दाम्बभूव / गुर्दांबभूव / गुर्दामास
गुर्दाञ्चकृवहे / गुर्दांचकृवहे / गुर्दाम्बभूविव / गुर्दांबभूविव / गुर्दामासिव
गुर्दाञ्चकृमहे / गुर्दांचकृमहे / गुर्दाम्बभूविम / गुर्दांबभूविम / गुर्दामासिम