गूर्द् धातुरूपाणि - गुर्दँ पूर्वनिकेतने निकेतने इत्यन्ये - चुरादिः - कर्तरि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
गूर्दयते
गूर्दयेते
गूर्दयन्ते
मध्यम
गूर्दयसे
गूर्दयेथे
गूर्दयध्वे
उत्तम
गूर्दये
गूर्दयावहे
गूर्दयामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
गूर्दयाञ्चक्रे / गूर्दयांचक्रे / गूर्दयाम्बभूव / गूर्दयांबभूव / गूर्दयामास
गूर्दयाञ्चक्राते / गूर्दयांचक्राते / गूर्दयाम्बभूवतुः / गूर्दयांबभूवतुः / गूर्दयामासतुः
गूर्दयाञ्चक्रिरे / गूर्दयांचक्रिरे / गूर्दयाम्बभूवुः / गूर्दयांबभूवुः / गूर्दयामासुः
मध्यम
गूर्दयाञ्चकृषे / गूर्दयांचकृषे / गूर्दयाम्बभूविथ / गूर्दयांबभूविथ / गूर्दयामासिथ
गूर्दयाञ्चक्राथे / गूर्दयांचक्राथे / गूर्दयाम्बभूवथुः / गूर्दयांबभूवथुः / गूर्दयामासथुः
गूर्दयाञ्चकृढ्वे / गूर्दयांचकृढ्वे / गूर्दयाम्बभूव / गूर्दयांबभूव / गूर्दयामास
उत्तम
गूर्दयाञ्चक्रे / गूर्दयांचक्रे / गूर्दयाम्बभूव / गूर्दयांबभूव / गूर्दयामास
गूर्दयाञ्चकृवहे / गूर्दयांचकृवहे / गूर्दयाम्बभूविव / गूर्दयांबभूविव / गूर्दयामासिव
गूर्दयाञ्चकृमहे / गूर्दयांचकृमहे / गूर्दयाम्बभूविम / गूर्दयांबभूविम / गूर्दयामासिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
गूर्दयिता
गूर्दयितारौ
गूर्दयितारः
मध्यम
गूर्दयितासे
गूर्दयितासाथे
गूर्दयिताध्वे
उत्तम
गूर्दयिताहे
गूर्दयितास्वहे
गूर्दयितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
गूर्दयिष्यते
गूर्दयिष्येते
गूर्दयिष्यन्ते
मध्यम
गूर्दयिष्यसे
गूर्दयिष्येथे
गूर्दयिष्यध्वे
उत्तम
गूर्दयिष्ये
गूर्दयिष्यावहे
गूर्दयिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
गूर्दयताम्
गूर्दयेताम्
गूर्दयन्ताम्
मध्यम
गूर्दयस्व
गूर्दयेथाम्
गूर्दयध्वम्
उत्तम
गूर्दयै
गूर्दयावहै
गूर्दयामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अगूर्दयत
अगूर्दयेताम्
अगूर्दयन्त
मध्यम
अगूर्दयथाः
अगूर्दयेथाम्
अगूर्दयध्वम्
उत्तम
अगूर्दये
अगूर्दयावहि
अगूर्दयामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
गूर्दयेत
गूर्दयेयाताम्
गूर्दयेरन्
मध्यम
गूर्दयेथाः
गूर्दयेयाथाम्
गूर्दयेध्वम्
उत्तम
गूर्दयेय
गूर्दयेवहि
गूर्दयेमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
गूर्दयिषीष्ट
गूर्दयिषीयास्ताम्
गूर्दयिषीरन्
मध्यम
गूर्दयिषीष्ठाः
गूर्दयिषीयास्थाम्
गूर्दयिषीढ्वम् / गूर्दयिषीध्वम्
उत्तम
गूर्दयिषीय
गूर्दयिषीवहि
गूर्दयिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अजुगूर्दत
अजुगूर्देताम्
अजुगूर्दन्त
मध्यम
अजुगूर्दथाः
अजुगूर्देथाम्
अजुगूर्दध्वम्
उत्तम
अजुगूर्दे
अजुगूर्दावहि
अजुगूर्दामहि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अगूर्दयिष्यत
अगूर्दयिष्येताम्
अगूर्दयिष्यन्त
मध्यम
अगूर्दयिष्यथाः
अगूर्दयिष्येथाम्
अगूर्दयिष्यध्वम्
उत्तम
अगूर्दयिष्ये
अगूर्दयिष्यावहि
अगूर्दयिष्यामहि